शिव वाहन नन्दी जी के १०८ नाम, नन्दीकेश्वर अष्टोत्तर शतनामावली - 108 Names of Nandi, Nandikeshwara Ashtottara Shatanamavali Of Lord Shiva's Sacred Vahana in ISO

शिव वाहन नन्दी जी के १०८ नाम, नन्दीकेश्वर अष्टोत्तर शतनामावली - 108 Names of Nandi, Nandikeshwara Ashtottara Shatanamavali Of Lord Shiva's Sacred Vahana in Sanskrit
ōṁ nandikēśāya namaḥ ।
ōṁ brahmarūpiṇē namaḥ ।
ōṁ śivadhyānaparāyaṇāya namaḥ ।
ōṁ tīkṣṇaśa{}r̥ṅgāya namaḥ ।
ōṁ vēdapādāya namaḥ
ōṁ virūpāya namaḥ ।
ōṁ vr̥ṣabhāya namaḥ ।
ōṁ tuṅgaśailāya namaḥ ।
ōṁ dēvadēvāya namaḥ ।
ōṁ śivapriyāya namaḥ । 10 ।
ōṁ virājamānāya namaḥ ।
ōṁ naṭanāya namaḥ ।
ōṁ agnirūpāya namaḥ ।
ōṁ dhanapriyāya namaḥ ।
ōṁ sitacāmaradhāriṇē namaḥ
ōṁ vēdāṅgāya namaḥ ।
ōṁ kanakapriyāya namaḥ ।
ōṁ kailāsavāsinē namaḥ ।
ōṁ dēvāya namaḥ ।
ōṁ sthitapādāya namaḥ । 20 ।
ōṁ śrutipriyāya namaḥ ।
ōṁ śvētōpavītinē namaḥ ।
ōṁ nāṭyanandakāya namaḥ ।
ōṁ kiṅkiṇīdharāya namaḥ ।
ōṁ mattaśa{}r̥ṅgiṇē namaḥ
ōṁ hāṭakēśāya namaḥ ।
ōṁ hēmabhūṣaṇāya namaḥ ।
ōṁ viṣṇurūpiṇē namaḥ ।
ōṁ pr̥thvīrūpiṇē namaḥ ।
ōṁ nidhīśāya namaḥ । 30 ।
ōṁ śivavāhanāya namaḥ ।
ōṁ gulapriyāya namaḥ ।
ōṁ cāruhāsāya namaḥ ।
ōṁ śa{}r̥ṅgiṇē namaḥ ।
ōṁ navatr̥ṇapriyāya namaḥ
ōṁ vēdasārāya namaḥ ।
ōṁ mantrasārāya namaḥ ।
ōṁ pratyakṣāya namaḥ ।
ōṁ karuṇākarāya namaḥ ।
ōṁ śīghrāya namaḥ । 40 ।
ōṁ lalāmakalikāya namaḥ ।
ōṁ śivayōginē namaḥ ।
ōṁ jalādhipāya namaḥ ।
ōṁ cārurūpāya namaḥ ।
ōṁ vr̥ṣēśāya namaḥ
ōṁ sōmasūryāgnilōcanāya namaḥ ।
ōṁ sundarāya namaḥ ।
ōṁ sōmabhūṣāya namaḥ ।
ōṁ suvaktrāya namaḥ ।
ōṁ kalināśānāya namaḥ । 50 ।
ōṁ suprakāśāya namaḥ ।
ōṁ mahāvīryāya namaḥ ।
ōṁ haṁsāya namaḥ ।
ōṁ agnimayāya namaḥ ।
ōṁ prabhavē namaḥ
ōṁ varadāya namaḥ ।
ōṁ rudrarūpāya namaḥ ।
ōṁ madhurāya namaḥ ।
ōṁ kāmikapriyāya namaḥ ।
ōṁ viśiṣṭāya namaḥ । 60 ।
ōṁ divyarūpāya namaḥ ।
ōṁ ujvalinē namaḥ ।
ōṁ jvālanētrāya namaḥ ।
ōṁ saṁvartāya namaḥ ।
ōṁ kālāya namaḥ
ōṁ kēśavāya namaḥ ।
ōṁ sarvadēvatāya namaḥ ।
ōṁ śvētavarṇāya namaḥ ।
ōṁ śivāsīnāya namaḥ ।
ōṁ cinmayāya namaḥ । 70 ।
ōṁ śa{}r̥ṅgapaṭṭāya namaḥ ।
ōṁ śvētacāmarabhūṣāya namaḥ ।
ōṁ dēvarājāya namaḥ ।
ōṁ prabhānandinē namaḥ ।
ōṁ paṇḍitāya namaḥ
ōṁ paramēśvarāya namaḥ ।
ōṁ virūpāya namaḥ ।
ōṁ nirākārāya namaḥ ।
ōṁ chinnadaityāya namaḥ ।
ōṁ nāsāsūtriṇē namaḥ । 80 ।
ōṁ anantēśāya namaḥ ।
ōṁ tilataṇḍulabhakṣaṇāya namaḥ ।
ōṁ vāranandinē namaḥ ।
ōṁ sarasāya namaḥ ।
ōṁ vimalāya namaḥ
ōṁ paṭṭasūtrāya namaḥ ।
ōṁ kālakaṇṭhāya namaḥ ।
ōṁ śailādinē namaḥ ।
ōṁ śilādanasunandanāya namaḥ ।
ōṁ kāraṇāya namaḥ । 90 ।
ōṁ śrutibhaktāya namaḥ ।
ōṁ vīraghaṇṭādharāya namaḥ ।
ōṁ dhanyāya namaḥ ।
ōṁ viṣṇunandinē namaḥ ।
ōṁ śivajvālāgrāhiṇē namaḥ
ōṁ bhadrāya namaḥ ।
ōṁ anaghāya namaḥ ।
ōṁ vīrāya namaḥ ।
ōṁ dhruvāya namaḥ ।
ōṁ dhātrē namaḥ । 100 ।
ōṁ śāśvatāya namaḥ ।
ōṁ pradōṣapriyarūpiṇē namaḥ ।
ōṁ vr̥ṣāya namaḥ ।
ōṁ kuṇḍaladhr̥tē namaḥ ।
ōṁ bhīmāya namaḥ
ōṁ sitavarṇasvarūpiṇē namaḥ ।
ōṁ sarvātmanē namaḥ ।
ōṁ sarvavikhyātāya namaḥ । 108 ।

Let's Connect