(praharṣaṇīvṛttam -)
tajjñānaṃ praśamakaraṃ yadindriyāṇāṃ
tajjñeyaṃ yadupaniṣatsu niścitārtham |
te dhanyā bhuvi paramārthaniścitehāḥ
śeṣāstu bhramanilaye paribhramantaḥ || 1||
tajjñānaṃ praśamakaraṃ yadindriyāṇāṃ
tajjñeyaṃ yadupaniṣatsu niścitārtham |
te dhanyā bhuvi paramārthaniścitehāḥ
śeṣāstu bhramanilaye paribhramantaḥ || 1||
(vasantatilakāvṛttam -)
ādau vijitya viṣayānmadamoharāga-
dveṣādiśatrugaṇamāhṛtayogarājyāḥ |
jñātvā mataṃ samanubhūyaparātmavidyā-
kāntāsukhaṃ vanagṛhe vicaranti dhanyāḥ || 2||
ādau vijitya viṣayānmadamoharāga-
dveṣādiśatrugaṇamāhṛtayogarājyāḥ |
jñātvā mataṃ samanubhūyaparātmavidyā-
kāntāsukhaṃ vanagṛhe vicaranti dhanyāḥ || 2||
tyaktvā gṛhe ratimadhogatihetubhūtām
ātmecchayopaniṣadartharasaṃ pibantaḥ |
vītaspṛhā viṣayabhogapade viraktā
dhanyāścaranti vijaneṣu viraktasaṅgāḥ || 3||
ātmecchayopaniṣadartharasaṃ pibantaḥ |
vītaspṛhā viṣayabhogapade viraktā
dhanyāścaranti vijaneṣu viraktasaṅgāḥ || 3||
tyaktvā mamāhamiti bandhakare pade dve
mānāvamānasadṛśāḥ samadarśinaśca |
kartāramanyamavagamya tadarpitāni
kurvanti karmaparipākaphalāni dhanyāḥ || 4||
mānāvamānasadṛśāḥ samadarśinaśca |
kartāramanyamavagamya tadarpitāni
kurvanti karmaparipākaphalāni dhanyāḥ || 4||
tyaktvaīṣaṇātrayamavekṣitamokṣamargā
bhaikṣāmṛtena parikalpitadehayātrāḥ |
jyotiḥ parātparataraṃ paramātmasaṃjñaṃ
dhanyā dvijārahasi hṛdyavalokayanti || 5||
bhaikṣāmṛtena parikalpitadehayātrāḥ |
jyotiḥ parātparataraṃ paramātmasaṃjñaṃ
dhanyā dvijārahasi hṛdyavalokayanti || 5||
nāsanna sanna sadasanna mahasannacāṇu
na strī pumānna ca napuṃsakamekabījam |
yairbrahma tatsamamupāsitamekacittaiḥ
dhanyā virejurittarebhavapāśabaddhāḥ || 6||
na strī pumānna ca napuṃsakamekabījam |
yairbrahma tatsamamupāsitamekacittaiḥ
dhanyā virejurittarebhavapāśabaddhāḥ || 6||
ajñānapaṅkaparimagnamapetasāraṃ
duḥkhālayaṃ maraṇajanmajarāvasaktam |
saṃsārabandhanamanityamavekṣya dhanyā
jñānāsinā tadavaśīrya viniścayanti || 7||
duḥkhālayaṃ maraṇajanmajarāvasaktam |
saṃsārabandhanamanityamavekṣya dhanyā
jñānāsinā tadavaśīrya viniścayanti || 7||
śāntairananyamatibhirmadhurasvabhāvaiḥ
ekatvaniścitamanobhirapetamohaiḥ |
sākaṃ vaneṣu vijitātmapadasvarupaṃ
tadvastu samyaganiśaṃ vimṛśanti dhanyāḥ || 8||
ekatvaniścitamanobhirapetamohaiḥ |
sākaṃ vaneṣu vijitātmapadasvarupaṃ
tadvastu samyaganiśaṃ vimṛśanti dhanyāḥ || 8||
(mālinīvṛttam -)
ahimiva janayogaṃ sarvadā varjayedyaḥ
kuṇapamiva sunārīṃ tyaktukāmo virāgī |
viṣamiva viṣayānyo manyamāno durantān
jayati paramahaṃso muktibhāvaṃ sameti || 9||
ahimiva janayogaṃ sarvadā varjayedyaḥ
kuṇapamiva sunārīṃ tyaktukāmo virāgī |
viṣamiva viṣayānyo manyamāno durantān
jayati paramahaṃso muktibhāvaṃ sameti || 9||
(śārdūlavikrīḍitavṛttam -)
sampūrṇaṃ jagadeva nandanavanaṃ sarve'pi kalpadrumā
gāṅgaṃ vari samastavārinivahaḥ puṇyāḥ samastāḥ kriyāḥ |
vācaḥ prākṛtasaṃskṛtāḥ śrutiśirovārāṇasī medinī
sarvāvasthitirasya vastuviṣayā dṛṣṭe parabrahmaṇi || 10||
sampūrṇaṃ jagadeva nandanavanaṃ sarve'pi kalpadrumā
gāṅgaṃ vari samastavārinivahaḥ puṇyāḥ samastāḥ kriyāḥ |
vācaḥ prākṛtasaṃskṛtāḥ śrutiśirovārāṇasī medinī
sarvāvasthitirasya vastuviṣayā dṛṣṭe parabrahmaṇi || 10||
|| iti śrīmad śaṅkarācāryaviracitaṃ dhanyāṣṭakaṃ samāptam ||