manō nivr̥ttiḥ paramōpaśāntiḥ sā tīrthavaryā maṇikarṇikā ca
jñānapravāhā vimalādigaṅgā sā kāśikāhaṁ nijabōdharūpā ॥ 1 ॥
jñānapravāhā vimalādigaṅgā sā kāśikāhaṁ nijabōdharūpā ॥ 1 ॥
yasyāmidaṁ kalpitamindrajālaṁ carācaraṁ bhāti manōvilāsaṁ
saccitsukhaikā paramātmarūpā sā kāśikāhaṁ nijabōdharūpā ॥ 2 ॥
saccitsukhaikā paramātmarūpā sā kāśikāhaṁ nijabōdharūpā ॥ 2 ॥
kōśēṣu pañcasvadhirājamānā buddhirbhavānī pratidēhagēhaṁ
sākṣī śivaḥ sarvagatō'ntarātmā sā kāśikāhaṁ nijabōdharūpā ॥ 3 ॥
sākṣī śivaḥ sarvagatō'ntarātmā sā kāśikāhaṁ nijabōdharūpā ॥ 3 ॥
kāśyā hi kāśata kāśī kāśī sarvaprakāśikā
sā kāśī viditā yēna tēna prāptā hi kāśikā ॥ 4 ॥
sā kāśī viditā yēna tēna prāptā hi kāśikā ॥ 4 ॥
kāśīkṣētraṁ śarīraṁ tribhuvanajananī vyāpinī jñānagaṅgā
bhakti śraddhā gayēyaṁ nijagurucaraṇadhyānayōgaḥ prayāgaḥ
viśvēśō'yaṁ turīyaḥ sakalajanamanaḥ sākṣibhūtō'ntarātmā
dēhē sarvaṁ madīyē yadi vasati punastīrthamanyatkimasti ॥ 5 ॥
bhakti śraddhā gayēyaṁ nijagurucaraṇadhyānayōgaḥ prayāgaḥ
viśvēśō'yaṁ turīyaḥ sakalajanamanaḥ sākṣibhūtō'ntarātmā
dēhē sarvaṁ madīyē yadi vasati punastīrthamanyatkimasti ॥ 5 ॥
॥ iti śrīmacchaṅkarācāryaviracitā kāśī pañcakaṁ prayātāṣṭakam ॥