-->

Shiva Kavacha Stotram English Lyrics

शिव कवच स्तोत्र - Shiva Kavacha Stotram Sanskrit Lyrics
atha śivakacam
asya śrī śivakavaca stotra mahāmantrasya |
ṛṣabha-yogīśvara ṛṣiḥ |
anuṣṭup chandaḥ |
śrī-sāmbasadāśivo devatā |
oṃ bījam |
namaḥ śaktiḥ |
śivāyeti kīlakam |
sāmbasadāśivaprītyarthe jape viniyogaḥ ||
karanyāsaḥ
oṃ sadāśivāya aṅguṣṭhābhyāṃ namaḥ |
naṃ gaṅgādharāya tarjanībhyāṃ namaḥ |
maṃ mṛtyuñjayāya madhyamābhyāṃ namaḥ |
śiṃ śūlapāṇaye anāmikābhyāṃ namaḥ |
vāṃ pinākapāṇaye kaniṣṭhikābhyāṃ namaḥ |
yaṃ umāpataye karatalakarapṛṣṭhābhyāṃ namaḥ |
hṛdayādi aṅganyāsaḥ
oṃ sadāśivāya hṛdayāya namaḥ |
naṃ gaṅgādharāya śirase svāhā |
maṃ mṛtyuñjayāya śikhāyai vaṣaṭ |
śiṃ śūlapāṇaye kavacāya hum |
vāṃ pinākapāṇaye netratrayāya vauṣaṭ |
yaṃ umāpataye astrāya phaṭ |
bhūrbhuvassuvaromiti digbandhaḥ ||
dhyānam
vajradaṃṣṭraṃ trinayanaṃ kālakaṇṭha marindamam |
sahasrakara-matyugraṃ vande śambhuṃ umāpatim ||
rudrākṣa-kaṅkaṇa-lasatkara-daṇḍayugmaḥ pālāntarā-lasita-bhasmadhṛta-tripuṇḍraḥ |
pañcākṣaraṃ paripaṭhan varamantrarājaṃ dhyāyan sadā paśupatiṃ śaraṇaṃ vrajethāḥ ||
ataḥ paraṃ sarvapurāṇa-guhyaṃ niḥśeṣa-pāpaughaharaṃ pavitram |
jayapradaṃ sarva-vipatpramocanaṃ vakṣyāmi śaivaṃ kavacaṃ hitāya te ||
pañcapūjā
laṃ pṛthivyātmane gandhaṃ samarpayāmi |
haṃ ākāśātmane puṣpaiḥ pūjayāmi |
yaṃ vāyvātmane dhūpaṃ āghrāpayāmi |
raṃ agnyātmane dīpaṃ darśayāmi |
vaṃ amṛtātmane amṛtaṃ mahā-naivedyaṃ nivedayāmi |
saṃ sarvātmane sarvopacāra-pūjāṃ samarpayāmi ||
mantraḥ
ṛṣabha uvāca |
namaskṛtya mahādevaṃ viśva-vyāpina-mīśvaram |
vakṣye śivamayaṃ varma sarvarakṣākaraṃ nṛṇām || 1 ||
śucau deśe samāsīno yathāvatkalpitāsanaḥ |
jitendriyo jitaprāṇa-ścintayecchivamavyayam || 2 ||
hṛtpuṇḍarīkāntarasanniviṣṭaṃ
svatejasā vyāpta-nabho'vakāśam |
atīndriyaṃ sūkṣmamanantamādyaṃ
dhyāyetparānandamayaṃ maheśam || 3 ||
dhyānāvadhūtākhilakarmabandha-
-ściraṃ cidānandanimagnacetāḥ |
ṣaḍakṣaranyāsasamāhitātmā
śaivena kuryātkavacena rakṣām || 4 ||
māṃ pātu devo'khiladevatātmā
saṃsārakūpe patitaṃ gabhīre |
tannāma divyaṃ varamantramūlaṃ
dhunotu me sarvamaghaṃ hṛdistham || 5 ||
sarvatra māṃ rakṣatu viśvamūrti-
-rjyoti-rmayānandaghanaścidātmā |
aṇoraṇīyānuruśaktirekaḥ
sa īśvaraḥ pātu bhayādaśeṣāt || 6 ||
yo bhūsvarūpeṇa bibharti viśvaṃ
pāyātsa bhūmergiriśo'ṣṭamūrtiḥ |
yo'pāṃ svarūpeṇa nṛṇāṃ karoti
sañjīvanaṃ so'vatu māṃ jalebhyaḥ || 7 ||
kalpāvasāne bhuvanāni dagdhvā
sarvāṇi yo nṛtyati bhūrilīlaḥ |
sa kālarudro'vatu māṃ davāgne-
-rvātyādibhīte-rakhilācca tāpāt || 8 ||
pradīpta-vidyutkanakāvabhāso
vidyāvarābhīti-kuṭhārapāṇiḥ |
caturmukhastatpuruṣastrinetraḥ
prācyāṃ sthito rakṣatu māmajasram || 9 ||
kuṭhāra kheṭāṅkuśapāśaśūla
kapālapāśākṣa guṇāndadhānaḥ |
caturmukho nīla-rucistrinetraḥ
pāyādaghoro diśi dakṣiṇasyām || 10 ||
kundendu-śaṅkha-sphaṭikāvabhāso
vedākṣamālā-varadābhayāṅkaḥ |
tryakṣaścaturvaktra uruprabhāvaḥ
sadyo'dhijāto'vatu māṃ pratīcyām || 11 ||
varākṣa-mālābhayaṭaṅka-hastaḥ
saroja-kiñjalkasamānavarṇaḥ |
trilocana-ścārucaturmukho māṃ
pāyādudīcyāṃ diśi vāmadevaḥ || 12 ||
vedābhayeṣṭāṅkuśaṭaṅkapāśa-
-kapālaḍhakkākṣara-śūlapāṇiḥ |
sitadyutiḥ pañcamukho'vatānmā-
-mīśāna ūrdhvaṃ paramaprakāśaḥ || 13 ||
mūrdhānamavyānmama candramauliḥ
phālaṃ mamāvyādatha phālanetraḥ |
netre mamāvyādbhaganetrahārī
nāsāṃ sadā rakṣatu viśvanāthaḥ || 14 ||
pāyācchrutī me śrutigītakīrtiḥ
kapolamavyātsatataṃ kapālī |
vaktraṃ sadā rakṣatu pañcavaktro
jihvāṃ sadā rakṣatu vedajihvaḥ || 15 ||
kaṇṭhaṃ girīśo'vatu nīlakaṇṭhaḥ
pāṇidvayaṃ pātu pinākapāṇiḥ |
dormūlamavyānmama dharmabāhuḥ
vakṣaḥsthalaṃ dakṣamakhāntako'vyāt || 16 ||
mamodaraṃ pātu girīndradhanvā
madhyaṃ mamāvyānmadanāntakārī |
herambatāto mama pātu nābhiṃ
pāyātkaṭiṃ dhūrjaṭirīśvaro me || 17 ||
[smarāri-ravyānmama guhyadeśam
pṛṣṭaṃ sadā rakṣatu pārvatīśaḥ |]
ūrudvayaṃ pātu kuberamitro
jānudvayaṃ me jagadīśvaro'vyāt |
jaṅghāyugaṃ puṅgavaketuravyā-
-tpādau mamāvyātsuravandyapādaḥ || 18 ||
maheśvaraḥ pātu dinādiyāme
māṃ madhyayāme'vatu vāmadevaḥ |
trilocanaḥ pātu tṛtīyayāme
vṛṣadhvajaḥ pātu dināntyayāme || 19 ||
pāyānniśādau śaśiśekharo māṃ
gaṅgādharo rakṣatu māṃ niśīthe |
gaurīpatiḥ pātu niśāvasāne
mṛtyuñjayo rakṣatu sarvakālam || 20 ||
antaḥsthitaṃ rakṣatu śaṅkaro māṃ
sthāṇuḥ sadā pātu bahiḥsthitaṃ mām |
tadantare pātu patiḥ paśūnāṃ
sadāśivo rakṣatu māṃ samantāt || 21 ||
tiṣṭhanta-mavyādbhuvanaikanāthaḥ
pāyādvrajantaṃ pramathādhināthaḥ |
vedāntavedyo'vatu māṃ niṣaṇṇaṃ
māmavyayaḥ pātu śivaḥ śayānam || 22 ||
mārgeṣu māṃ rakṣatu nīlakaṇṭhaḥ
śailādi-durgeṣu puratrayāriḥ |
araṇyavāsādi-mahāpravāse
pāyānmṛgavyādha udāraśaktiḥ || 23 ||
kalpānta-kālogra-paṭuprakopaḥ [kaṭopa]
sphuṭāṭṭa-hāsoccalitāṇḍa-kośaḥ |
ghorāri-senārṇavadurnivāra-
-mahābhayādrakṣatu vīrabhadraḥ || 24 ||
pattyaśvamātaṅga-rathāvarūdhinī- [ghaṭāvarūtha]
-sahasra-lakṣāyuta-koṭibhīṣaṇam |
akṣauhiṇīnāṃ śatamātatāyināṃ
chindyānmṛḍo ghorakuṭhāradhārayā || 25 ||
nihantu dasyūnpralayānalārci-
-rjvalattriśūlaṃ tripurāntakasya |
śārdūla-siṃharkṣavṛkādi-hiṃsrān
santrāsayatvīśa-dhanuḥ pinākaḥ || 26 ||
dussvapna duśśakuna durgati daurmanasya
durbhikṣa durvyasana dussaha duryaśāṃsi |
utpāta-tāpa-viṣabhīti-masadgrahārtiṃ
vyādhīṃśca nāśayatu me jagatāmadhīśaḥ || 27 ||
oṃ namo bhagavate sadāśivāya
sakala-tattvātmakāya
sarva-mantra-svarūpāya
sarva-yantrādhiṣṭhitāya
sarva-tantra-svarūpāya
sarva-tattva-vidūrāya
brahma-rudrāvatāriṇe-nīlakaṇṭhāya
pārvatī-manoharapriyāya
soma-sūryāgni-locanāya
bhasmoddhūlita-vigrahāya
mahāmaṇi-mukuṭa-dhāraṇāya
māṇikya-bhūṣaṇāya
sṛṣṭisthiti-pralayakāla-raudrāvatārāya
dakṣādhvara-dhvaṃsakāya
mahākāla-bhedanāya
mūladhāraika-nilayāya
tatvātītāya
gaṅgādharāya
sarva-devādi-devāya
ṣaḍāśrayāya
vedānta-sārāya
trivarga-sādhanāya
anantakoṭi-brahmāṇḍa-nāyakāya
ananta-vāsuki-takṣaka-karkoṭaka-śaṅkha-kulika-padma-mahāpadmeti-aṣṭa-mahā-nāga-kulabhūṣaṇāya
praṇavasvarūpāya
cidākāśāya
ākāśa-dik-svarūpāya
graha-nakṣatra-māline
sakalāya
kalaṅka-rahitāya
sakala-lokaika-kartre
sakala-lokaika-bhartre
sakala-lokaika-saṃhartre
sakala-lokaika-gurave
sakala-lokaika-sākṣiṇe
sakala-nigamaguhyāya
sakala-vedānta-pāragāya
sakala-lokaika-varapradāya
sakala-lokaika-śaṅkarāya
sakala-duritārti-bhañjanāya
sakala-jagadabhayaṅkarāya
śaśāṅka-śekharāya
śāśvata-nijāvāsāya
nirākārāya
nirābhāsāya
nirāmayāya
nirmalāya
nirlobhāya
nirmadāya
niścintāya
nirahaṅkārāya
niraṅkuśāya
niṣkalaṅkāya
nirguṇāya
niṣkāmāya
nirūpaplavāya
niravadhyāya
nirantarāya
nirupadravāya
niravadyāya
nirantarāya
niṣkāraṇāya
nirātaṅkāya
niṣprapañcāya
nissaṅgāya
nirdvandvāya
nirādhārāya
nīrāgāya
niśkrodhaya
nirlobhaya
niṣpāpāya
nirvikalpāya
nirbhedāya
niṣkriyāya
nistulāya
niśśaṃśayāya
nirañjanāya
nirupama-vibhavāya
nitya-śuddha-buddha-mukta-paripūrṇa-saccidānandādvayāya
parama-śānta-svarūpāya
parama-śānta-prakāśāya
tejorūpāya
tejomayāya
tejo'dhipataye
jaya jaya rudra mahārudra
mahā-raudra
bhadrāvatāra
mahā-bhairava
kāla-bhairava
kalpānta-bhairava
kapāla-mālādhara
khaṭvāṅga-carma-khaḍga-dhara
pāśāṅkuśa-ḍamarūśūla-cāpa-bāṇa-gadā-śakti-bhindi-
pāla-tomara-musala-bhuśuṇḍī-mudgara-pāśa-parigha-śataghnī-cakrādyāyudha-bhīṣaṇākāra
sahasra-mukha
daṃṣṭrākarāla-vadana
vikaṭāṭṭahāsa
visphātita-brahmāṇḍa-maṇḍala-nāgendrakuṇḍala
nāgendrahāra
nāgendravalaya
nāgendracarmadhara
nāgendraniketana
mṛtyuñjaya
tryambaka
tripurāntaka
viśvarūpa
virūpākṣa
viśveśvara
vṛṣabhavāhana
viṣavibhūṣaṇa
viśvatomukha
sarvatomukha
māṃ rakṣa rakṣa
jvala jvala
prajvala prajvala
mahāmṛtyubhayaṃ śamaya śamaya
apamṛtyubhayaṃ nāśaya nāśaya
rogabhayaṃ utsādaya utsādaya
viṣasarpabhayaṃ śamaya śamaya
corān māraya māraya
mama śatrūn uccāṭaya uccāṭaya
triśūlena vidāraya vidāraya
kuṭhāreṇa bhindhi bhindhi
khaḍgena chinddi chinddi
khaṭvāṅgena vipodhaya vipodhaya
mama pāpaṃ śodhaya śodhaya
musalena niṣpeṣaya niṣpeṣaya
bāṇaiḥ santāḍaya santāḍaya
yakṣa rakṣāṃsi bhīṣaya bhīṣaya
aśeṣa bhūtān vidrāvaya vidrāvaya
kūṣmāṇḍa-bhūta-betāla-mārīgaṇa-brahmarākṣasa-gaṇān santrāsaya santrāsaya
mama abhayaṃ kuru kuru
[mama pāpaṃ śodhaya śodhaya]
naraka-mahābhayān māṃ uddhara uddhara
vitrastaṃ māṃ āśvāsaya āśvāsaya
amṛta-kaṭākṣa-vīkṣaṇena māṃ ālokaya ālokaya
sañjīvaya sañjīvaya
kṣuttṛṣṇārtaṃ māṃ āpyāyaya āpyāyaya
duḥkhāturaṃ māṃ ānandaya ānandaya
śivakavacena māṃ ācchādaya ācchādaya
hara hara
hara hara
mṛtyuñjaya
tryambaka
sadāśiva
paramaśiva
namaste namaste namaste namaḥ ||
pūrvavat - hṛdayādi nyāsaḥ |
pañcapūjā ||
bhūrbhuvassuvaromiti digvimokaḥ ||
phalaśrutiḥ
ṛṣabha uvāca |
ityetatkavacaṃ śaivaṃ varadaṃ vyāhṛtaṃ mayā |
sarva-bādhā-praśamanaṃ rahasyaṃ sarvadehinām || 1 ||
yaḥ sadā dhārayenmartyaḥ śaivaṃ kavacamuttamam |
na tasya jāyate kvāpi bhayaṃ śambhoranugrahāt || 2 ||
kṣīṇāyu-rmṛtyumāpanno mahārogahato'pi vā |
sadyaḥ sukhamavāpnoti dīrghamāyuśca vindati || 3 ||
sarvadāridryaśamanaṃ saumāṅgalya-vivardhanam |
yo dhatte kavacaṃ śaivaṃ sa devairapi pūjyate || 4 ||
mahāpātaka-saṅghātairmucyate copapātakaiḥ |
dehānte śivamāpnoti śiva-varmānubhāvataḥ || 5 ||
tvamapi śraddhayā vatsa śaivaṃ kavacamuttamam |
dhārayasva mayā dattaṃ sadyaḥ śreyo hyavāpsyasi || 6 ||
sūta uvāca |
ityuktvā ṛṣabho yogī tasmai pārthiva-sūnave |
dadau śaṅkhaṃ mahārāvaṃ khaḍgaṃ cāriniṣūdanam || 7 ||
punaśca bhasma sammantrya tadaṅgaṃ sarvato'spṛśat |
gajānāṃ ṣaṭsahasrasya dviguṇaṃ ca balaṃ dadau || 8 ||
bhasmaprabhāvātsamprāpya balaiśvaryadhṛtismṛtiḥ |
sa rājaputraḥ śuśubhe śaradarka iva śriyā || 9 ||
tamāha prāñjaliṃ bhūyaḥ sa yogī rājanandanam |
eṣa khaḍgo mayā dattastapomantrānubhāvataḥ || 10 ||
śitadhāramimaṃ khaḍgaṃ yasmai darśayasi sphuṭam |
sa sadyo mriyate śatruḥ sākṣānmṛtyurapi svayam || 11 ||
asya śaṅkhasya nihrādaṃ ye śṛṇvanti tavāhitāḥ |
te mūrchitāḥ patiṣyanti nyastaśastrā vicetanāḥ || 12 ||
khaḍgaśaṅkhāvimau divyau parasainyavināśinau |
ātmasainyasvapakṣāṇāṃ śauryatejovivardhanau || 13 ||
etayośca prabhāvena śaivena kavacena ca |
dviṣaṭsahasranāgānāṃ balena mahatāpi ca || 14 ||
bhasmadhāraṇasāmarthyācchatrusainyaṃ vijeṣyasi |
prāpya siṃhāsanaṃ paitryaṃ goptāsi pṛthivīmimām || 15 ||
iti bhadrāyuṣaṃ samyaganuśāsya samātṛkam |
tābhyāṃ sampūjitaḥ so'tha yogī svairagatiryayau || 16 ||
iti śrīskāndamahāpurāṇe brahmottarakhaṇḍe śivakavaca prabhāva varṇanaṃ nāma dvādaśo'dhyāyaḥ sampūrṇaḥ ||

Let's Connect

Bring the divine into your space — download sacred posters in multiple languages. Explore the Collection
Incense
🔺