kalyāṇaṁ nō vidhattāṁ kaṭakataṭalasatkalpavāṭinikuñja-krīḍāsaṁsaktavidyādharanivahavadhūgītarudrāpadānaḥ।tārairhērambanādaistaralitaninadattārakārātikēkīkailāsaḥ śarvanirvr̥tyabhijanakapadaḥ sarvadā parvatēndraḥ ॥1॥
yasya prāhuḥ svarūpaṁ sakaladiviṣadāṁ sārasarvasvayōgaṁyasyēṣuḥ śārṅgadhanvā samajani jagatāṁ rakṣaṇē jāgarūkaḥ ।
maurvī darvīkarāṇāmapi ca parivr̥ḍhaḥ pūsrayī sā ca lakṣyaṁsō'vyādavyājamasmānaśivabhidaniśaṁ nākināṁ śrīpinākaḥ ॥2॥
ātaṅkāvēgahārī sakaladiviṣadāmaṅghripadmāśrayāṇāṁmātaṅgādyugradaityaprakaratanugaladraktadhārāktadhāraḥ ।
krūraḥ sūrāyutānāmapi ca paribhavaṁ svīyabhāsā vitanvanghōrākāraḥ kuṭhārō dr̥ḍhataraduritākhyāṭavīṁ pāṭayēnnaḥ ।3॥
kālārātēḥ karāgrē kr̥tavasatiruraḥśāṇatātō ripūṇāṁkālē kālē kulādripravaratanayayā kalpitasnahalēpaḥ ।
pāyānnaḥ pāvakārciḥprasarasakhamukhaḥ pāpahantā nitāntaṁśūlaḥ śrīpādasēvābhajanarasajuṣāṁ pālanaikāntaśīlaḥ ॥4॥
dēvasyāṅkāśrayāyāḥ kulagiriduhiturnētrakōṇapracāra-prastārānatyudārānpipaṭiṣuriva yō nityamatyādarēṇa ।
ādhattē bhaṅgituṅgairaniśamavayavairantaraṅgaṁ samōdaṁsōmāpīḍasya sō'yaṁ pradiśatu kuśalaṁ pāṇiraṅgaḥ kuraṅgaḥ ॥5॥kaṇṭhaprāntāvasajjatkanakamayamahāghaṇṭikāghōraghōṣaiḥkaṇṭhārāvairakuṇṭhairapi bharitajagaccakravālāntarālaḥ ।
caṇḍaḥ prōddaṇḍaśr̥ṅgaḥ kakudakavalitōttuṅgakailāsaśrr̥ṅgaḥkaṇṭhē kālasya vāhaḥ śamayatu śamalaṁ śāśvtaḥ śākvarēndraḥ ॥6॥niryaddānāmbudhārāparimaḷataraḷībhūtalōlambapālījhaṅkāraiḥśaṅkarādrēḥ śikharaśatadarīḥ pūrayanbhūrīghōṣaiḥ ।
śārghaḥ sauvarṇaśailapratimapr̥thuvapuḥ sarvavighnāpahartāśarvāṇyāḥ pūrvasūnuḥ sa bhavatu bhavatāṁ svastidō hastivaktraḥ ॥7॥
yaḥ puṇyairdēvatānāṁ samajani śivayōḥ ślāghyavīryaikamatyād-yannāmni śrūyamāṇē ditijabhaṭaghaṭā bhītibhāraṁ bhajantē ।
bhūyātsō'yaṁ vibhūtyai niśitaśaraśikhāpāṭitakrauñcaśailaḥsaṁsārāgādhakūpōdarapatitasamuttārakastārakāriḥ ॥8॥
ārūḍhaḥ prauḍhavēgapravijitapavanaṁ tuṅgatuṅgaṁ turaṅgaṁcailaṁ nīlaṁ vasānaḥ karatalavilasatkāṇḍakōdaṇḍadaṇḍaḥ ।rāgadvēṣādinānāvidhamr̥gapaṭalībhītikr̥dbhūtabhartākurvannākhēṭalīlāṁ parilasatu manaḥ kānanē māmakīnē ॥9॥
ambhōjābhyāṁ ca rambhārathacaraṇalatādvandvakumbhīndrakumbhai-rbimbēnēndōśca kambōrupari vilasatā vidrumēṇōtpalābhyām ।
ambhōdēnāpi saṁbhāvitamupajanitāḍambaraṁ śambarārēḥśambhōḥ saṁbhōgayōgyaṁ kimapi dhanamidaṁ saṁbhavētsaṁpadē naḥ ॥10॥vēṇīsaubhāgyavismāpitatapanasutācāruvēṇīvilāsānvāṇīnirdhūtavāṇīkaratalavidhr̥tōdāravīṇāvirāvān ।ēṇīnētrāntabhaṅgīnirasananipuṇāpāṅgakōṇānupāsē śōṇānprāṇānudūḍhapratinavasuṣamākandalānindumaulēḥ ॥11॥
nr̥ttārambhēṣu hastāhatamurajadhimīdhikkr̥tairatyudārai-ścittānandaṁ vidhattē sadasi bhagavataḥ santataṁ yaḥ sa nandī ।
caṇḍīśādyāstathā'nyē caturaguṇagaṇaprīṇitasvāmisatkā-rōtkarṣōdyatprasādāḥ pramathaparivr̥ḍhāḥ santu santōṣiṇō naḥ ॥12॥
muktāmāṇikyajālaiḥ parikalitamahāsālamālōkanīyaṁpratyuptānardharatnairdiśi diśi bhavanaiḥ kalpitairdikpatīnām ।
udyānairadrikanyāparijanavanitāmānanīyaiḥ paritaṁhr̥dyaṁ hr̥̄dyastu nityaṁ mama bhuvanapatērdhāma sōmārdhamaulēḥ ॥13॥
stambhairjambhāriratnapravaraviracitaiḥ saṁbhr̥tōpāntabhāgaṁśumbhatsōpānamārgaṁ śucimaṇinicayairgumphitānalpaśilpam ।
kumbhaiḥ saṁpūrṇaśōbhaṁ śirasi sughaṭitaiḥ śātakumbhairapaṅkaiḥśambhōḥ saṁbhāvanīyaṁ sakalamunijanaiḥ svastidaṁ syātsadā naḥ ॥14॥
nyastō madhyē sabhāyāḥ parisaravilasatpādapīṭhābhirāmōhr̥dyaḥ pādaiścaturbhiḥ kanakamaṇimayairuccakairujjvalātmā ।
vāsōratnēna kēnāpyadhikamr̥dutarēṇāstr̥tō vistr̥taśrīpīṭhaḥpīḍābharaṁ naḥ śamayatu śivayōḥ svairasaṁvāsayōgyaḥ ॥15॥
āsīnasyādhipīṭhaṁ trijagadadhipatēraṅghripīṭhānuṣaktaupāthōjābhōgabhājau parimr̥dulatalōllāsipadmābhilēkhau ।
pātāṁ pādāvubhau tau namadamarakirīṭōllasaccāruhīra-śrēṇīśōṇāyamānōnnata nakhadaśakōdbhāsamānau samānau ॥16॥
yannādō vēdavācāṁ nigadati nikhilaṁ lakṣaṇaṁ pakṣikētur-lakṣmīsaṁbhōgasaukhyaṁ viracayati yayōścāparē rūpabhēdē ।
śaṁbhōḥ saṁbhāvanīyē padakamalasamāsaṅgatastuṅgaśōbhēmāṅgalyaṁ naḥ samagraṁ sakalasukhakarē nūpurē pūrayētām ॥17॥
aṅgē śr̥ṅgārayōnēḥ sapadi śalabhatāṁ nētravahnau prayātēśatrōruddhr̥tya tasmādiṣudhiyugamadhō nyastamagrē kimētat ।
śaṅkāmitthaṁ natānāmamarapariṣadāmantaraṅkūrayattat-saṁghātaṁ cāru jaṅghāyugamakhilapatēraṁhasā saṁharēnnaḥ ॥18॥
jānudvandvēna mīnadhvajanr̥varasamudgōpamānēna sākaṁrājantau rājarambhākarikarakanakastambhasaṁbhāvanīyau ।
ūrū gaurīkarāmbhōruhasarasasamāmardanānandabhājaucārū dūrīkriyētāṁ duritamupacitaṁ janmajanmāntarē naḥ ॥19॥āmuktānargharatnaprakarakarapariṣvaktakalyāṇakāñcī-dāmnā baddhēna dugdhadyutinicayamuṣā cīnapaṭṭāmbarēṇa ।
saṁvītē śailakanyāsucaritaparipākāyamānē nitambēnityaṁ narnartu cittaṁ mama nikhilajagatsvāminaḥ sōmamaulēḥ ॥20॥
sandhyākālānurajyaddinakarasarucā kāladhautēna gāḍhaṁvyānaddhaḥ snigdhamugdhaḥ sarasamudarabandhēna vītōpamēna ।
uddīpraiḥ svaprakāśairupacitamahimā manmathārērudārōmadhyō mithyārthasaghryaṅ mama diśatu sadā saṅgatiṁ maṅgaḷānām॥21॥nābhīcakrālavālānnavanavasuṣamādōhadaśrīparītā-dudgacchantī purastādudarapathamatikramya vakṣaḥ prayāntī ।
śyāmā kāmāgamārthaprakathanalipivadbhāsatē yā nikāmaṁsā māṁ sōmārdhamaulēḥ sukhayatu satataṁ rōmavallīmatallī ॥22॥
āślēṣēṣvadrijāyāḥ kaṭhinakucataṭīliptakāśmīrapaṅka-vyāsaṅgādyadudyadarkadyutibhirupacitaspardhamuddāmahr̥dyam ।dakṣārātērudūḍhapratinavamaṇimālāvalībhāsamānaṁvakṣō vikṣōbhitāghaṁ satatanatijuṣāṁ rakṣatādakṣataṁ naḥ ॥23॥
vāmāṅkē visphurantyāḥ karatalavilasaccāruraktōtpalāyāḥkāntāyā vāmavakṣōruhabharaśikharōnmardanavyagramēkaṁ ।anyāṁstrīnapyudārānvaraparaśumr̥gālaṅkr̥tānindumaulē-rbāhūnābaddhahēmāṅgadamaṇikaṭakānantarālōkayāmaḥ ॥24॥
sammrāntāyāḥ śivāyāḥ pativilayabhiyā sarvalōkōpatāpāt-saṁvignasyāpi viṣṇōḥ sarabhasamubhayōrvāraṇaprēraṇābhyām ।
madhyē traiśaṅkavīyāmanubhavati daśāṁ yatra hālāhalōṣmāsō'yaṁ sarvāpadāṁ naḥ śamayatu nicayaṁ nīlakaṇṭhasya kaṇṭhaḥ ॥25॥
hr̥dyairadrīndrakanyāmr̥dudaśanapadairmudritō vidrumaśrī-ruddyōtantyā nitāntaṁ dhavaḷadhavaḷayā miśritō dantakāntyā ।
muktāmāṇikyajālavyatikarasadr̥śā tējasā bhāsamānaḥsadyōjātasya dadyādadharamaṇirasau saṁpadāṁ sañcayaṁ naḥ ॥26॥
karṇālaṅkāranānāmaṇinikararucāṁ sañcayairañcitāyāṁvarṇyāyāṁ svarṇapadmōdaraparivilasatkarṇikāsannibhāyām ।
paddhatyāṁ prāṇavāyōḥ praṇatajanahr̥dambhōjavāsasyaśaṁbhōrnityaṁ naścittamētadviracayatu sukhē nāsikāṁ nāsikāyām ॥27॥
atyantaṁ bhāsamānē ruciratararucāṁ saṅgamātsanmaṇīnā-mudyaccaṇḍāṁśudhāmaprasaranirasanaspaṣṭadr̥ṣṭāpadānē ।
bhūyāstāṁ bhūtayē naḥ karivarajayinaḥ karṇapāśāvalambēbhaktālībhālasajjajjanimaraṇalipēḥ kuṇḍalē kuṇḍalē tē ॥28॥
yābhyāṁ kālavyavasthā bhavati tanumatāṁ yō mukhaṁ dēvatānāṁyēṣāmāhuḥ svarūpaṁ jagati munivarā dēvatānāṁ trayīṁ tām ।rudrāṇīvaktrapaṅkēruhasatatavihārōtsukēndīvarēbhya-stēbhyastribhyaḥ praṇāmāñjalimuparacayē trīkṣaṇasyēkṣaṇēbhyaḥ ॥29॥
vāmaṁ vāmāṅkagāyā vadanasarasijē vyāvaladvallabhāyāvyānamrēṣvanyadanyatpunaralikabhavaṁ vītaniḥśēṣaraukṣyam ।
bhūyō bhūyō'pi mōdānnipatadatidayāśītalaṁ cūtabāṇēdakṣārērīkṣaṇānāṁ trayamapaharatādāśu tāpatrayaṁ naḥ ॥30॥yasminnardhēndumugdhadyutinicayatiraskāranistandrakāntaukāśmīrakṣōdasaṅkalpitamiva ruciraṁ citrakaṁ bhāti nētram ।tasminnullīlacillīnaṭavarataruṇīlāsyaraṅgāyamāṇēkālārēḥ phāladēśē viharatu hr̥dayaṁ vītacintāntaraṁ naḥ ॥31॥
svāmin gaṅgāmivāṅgīkuru tava śirasā māmapītyarthayantīṁdhanyāṁ kanyāṁ kharāṁśōḥ śirasi vahati kiṁnvēṣa kāruṇyaśālī ।
itthaṁ śaṅkāṁ janānāṁ janayadatighanaṁ kaiśikaṁ kālamēgha-cchāyaṁ bhūyādudāraṁ tripuravijayinaḥ śrēyasē bhūyasē naḥ ॥32॥
śrr̥ṅgārākalpayōgyaiḥ śikharivarasutāsatsakhīhastalūnaiḥsūnairābaddhamālāvaliparivilasatsaurabhākr̥ṣṭabhr̥ṅgam ।
tuṅgaṁ māṇikyakāntyā parihasitasurāvāsaśailēndraśrr̥ṅgaṁsaṅghaṁ naḥ saṅkaṭānāṁ vighaṭayatu sadā kāṅkaṭīkaṁ kirīṭam ॥33॥
vakrākāraḥ kalaṅkī jaḍatanurahamapyaṅghrisēvānubhāvā-duttaṁsatvaṁ prayātaḥ sulabhataraghr̥ṇāsyandinaścandramaulēḥ ।
tatsēvantāṁ janaughāḥ śivamiti nijayā'vasthayaiva bruvāṇaṁvandē dēvasya śaṁbhōrmukuṭasughaṭitaṁ mugdhapīyūṣabhānum ॥34॥
kāntyā saṁphullamallīkusumadhavaḷayā vyāpya viśvaṁ virājanvr̥ttākārō vitanvan muhurapi ca parāṁ nirvr̥tiṁ pādabhājām ।
sānandaṁ nandidōṣṇā maṇikaṭakavatā vāhmamānaḥ purārēḥśvētacchatrākhyaśītadyutirapaharatādastāpadā naḥ ॥35॥
divyākalpōjjvalānāṁ śivagirisutayōḥ pārśvayōrāśritānāṁrudrāṇīsatsakhīnāmatitaralakaṭākṣāñcalairañcitānām ।
udvēlladvāhuvallīvilasanasamayē cāmarāndōlanīnāmudbhūtaḥkaṅkaṇālīvalayakalakalō vārayēdāpadō naḥ ॥36॥
svargaukaḥsundarīṇāṁ sulalitavapuṣāṁ svāmisēvāparāṇāṁvalgadbhūṣāṇi vaktrāmbujaparivigalanmugdhagītāmr̥tāni ।
nityaṁ nr̥ttānyupāsē bhujavidhutipadanyāsabhāvāvalōka-pratyudyatprītimādyatpramathanaṭanaṭīdattasambhāvanāni ॥37॥
sthānaprāptyā svarāṇāṁ kimapi viśadatāṁ vyañjayanmañjuvīṇā-svānāvacchinnatālakramamamr̥tamivāsvādyamānaṁ śivābhyām ।
nānārāgātihr̥dyaṁ navarasamadhurastōtrajātānu viddhaṁgānaṁ vīṇāmaharṣēḥ kalamatilalitaṁ karṇapūrāyatāṁ naḥ ॥38॥
cētō jātapramōdaṁ sapadi vidadhatī prāṇināṁ vāṇinīnāṁpāṇidvandvāgrajāgratsulalitaraṇitasvarṇatālānukūlā ।
svīyārāvēṇa pāthōdhararavapaṭunā nādayantī mayūrīmāyūrīṁ mandabhāvaṁ maṇimurajabhavā mārjanā mārjayēnnaḥ ॥39॥
dēvēbhyō dānavēbhyaḥ pitr̥munipariṣatsiddhavidyādharēbhyaḥsādhyēbhyaścāraṇēbhyō manujapaśupatajjātikīṭādikēbhyaḥ ।
śrīkailāsaprarūḍhāstr̥ṇaviṭapimukhāścāpi yē santi tēbhyaḥsavabhyō nirvicāraṁ natimuparacayē śarvapādāśrayēbhyaḥ ॥40॥
dhyāyannityaṁ prabhātē pratidivasamidaṁ stōtraratnaṁ paṭhēdyaḥkiṁvā brūmastadīyaṁ sucaritamathavā kīrtayāmaḥ samāsāt ।
sampajjātaṁ samagraṁ sadasi bahumatiṁ sarvalōkapriyatvaṁsamprāpyāyuḥśatāntē padamayati parabrahmaṇō manmathārēḥ ॥41॥
iti śrīmatparamahaṁsaparivrājakācāryasyaśrīgōvindabhagavatpūjyapādaśiṣyasyaśrīmacchaṅkarācāryasya kr̥tamśivapādādikēśāntavarṇanastōtraṁ saṁpūrṇam ॥
yasya prāhuḥ svarūpaṁ sakaladiviṣadāṁ sārasarvasvayōgaṁyasyēṣuḥ śārṅgadhanvā samajani jagatāṁ rakṣaṇē jāgarūkaḥ ।
maurvī darvīkarāṇāmapi ca parivr̥ḍhaḥ pūsrayī sā ca lakṣyaṁsō'vyādavyājamasmānaśivabhidaniśaṁ nākināṁ śrīpinākaḥ ॥2॥
ātaṅkāvēgahārī sakaladiviṣadāmaṅghripadmāśrayāṇāṁmātaṅgādyugradaityaprakaratanugaladraktadhārāktadhāraḥ ।
krūraḥ sūrāyutānāmapi ca paribhavaṁ svīyabhāsā vitanvanghōrākāraḥ kuṭhārō dr̥ḍhataraduritākhyāṭavīṁ pāṭayēnnaḥ ।3॥
kālārātēḥ karāgrē kr̥tavasatiruraḥśāṇatātō ripūṇāṁkālē kālē kulādripravaratanayayā kalpitasnahalēpaḥ ।
pāyānnaḥ pāvakārciḥprasarasakhamukhaḥ pāpahantā nitāntaṁśūlaḥ śrīpādasēvābhajanarasajuṣāṁ pālanaikāntaśīlaḥ ॥4॥
dēvasyāṅkāśrayāyāḥ kulagiriduhiturnētrakōṇapracāra-prastārānatyudārānpipaṭiṣuriva yō nityamatyādarēṇa ।
ādhattē bhaṅgituṅgairaniśamavayavairantaraṅgaṁ samōdaṁsōmāpīḍasya sō'yaṁ pradiśatu kuśalaṁ pāṇiraṅgaḥ kuraṅgaḥ ॥5॥kaṇṭhaprāntāvasajjatkanakamayamahāghaṇṭikāghōraghōṣaiḥkaṇṭhārāvairakuṇṭhairapi bharitajagaccakravālāntarālaḥ ।
caṇḍaḥ prōddaṇḍaśr̥ṅgaḥ kakudakavalitōttuṅgakailāsaśrr̥ṅgaḥkaṇṭhē kālasya vāhaḥ śamayatu śamalaṁ śāśvtaḥ śākvarēndraḥ ॥6॥niryaddānāmbudhārāparimaḷataraḷībhūtalōlambapālījhaṅkāraiḥśaṅkarādrēḥ śikharaśatadarīḥ pūrayanbhūrīghōṣaiḥ ।
śārghaḥ sauvarṇaśailapratimapr̥thuvapuḥ sarvavighnāpahartāśarvāṇyāḥ pūrvasūnuḥ sa bhavatu bhavatāṁ svastidō hastivaktraḥ ॥7॥
yaḥ puṇyairdēvatānāṁ samajani śivayōḥ ślāghyavīryaikamatyād-yannāmni śrūyamāṇē ditijabhaṭaghaṭā bhītibhāraṁ bhajantē ।
bhūyātsō'yaṁ vibhūtyai niśitaśaraśikhāpāṭitakrauñcaśailaḥsaṁsārāgādhakūpōdarapatitasamuttārakastārakāriḥ ॥8॥
ārūḍhaḥ prauḍhavēgapravijitapavanaṁ tuṅgatuṅgaṁ turaṅgaṁcailaṁ nīlaṁ vasānaḥ karatalavilasatkāṇḍakōdaṇḍadaṇḍaḥ ।rāgadvēṣādinānāvidhamr̥gapaṭalībhītikr̥dbhūtabhartākurvannākhēṭalīlāṁ parilasatu manaḥ kānanē māmakīnē ॥9॥
ambhōjābhyāṁ ca rambhārathacaraṇalatādvandvakumbhīndrakumbhai-rbimbēnēndōśca kambōrupari vilasatā vidrumēṇōtpalābhyām ।
ambhōdēnāpi saṁbhāvitamupajanitāḍambaraṁ śambarārēḥśambhōḥ saṁbhōgayōgyaṁ kimapi dhanamidaṁ saṁbhavētsaṁpadē naḥ ॥10॥vēṇīsaubhāgyavismāpitatapanasutācāruvēṇīvilāsānvāṇīnirdhūtavāṇīkaratalavidhr̥tōdāravīṇāvirāvān ।ēṇīnētrāntabhaṅgīnirasananipuṇāpāṅgakōṇānupāsē śōṇānprāṇānudūḍhapratinavasuṣamākandalānindumaulēḥ ॥11॥
nr̥ttārambhēṣu hastāhatamurajadhimīdhikkr̥tairatyudārai-ścittānandaṁ vidhattē sadasi bhagavataḥ santataṁ yaḥ sa nandī ।
caṇḍīśādyāstathā'nyē caturaguṇagaṇaprīṇitasvāmisatkā-rōtkarṣōdyatprasādāḥ pramathaparivr̥ḍhāḥ santu santōṣiṇō naḥ ॥12॥
muktāmāṇikyajālaiḥ parikalitamahāsālamālōkanīyaṁpratyuptānardharatnairdiśi diśi bhavanaiḥ kalpitairdikpatīnām ।
udyānairadrikanyāparijanavanitāmānanīyaiḥ paritaṁhr̥dyaṁ hr̥̄dyastu nityaṁ mama bhuvanapatērdhāma sōmārdhamaulēḥ ॥13॥
stambhairjambhāriratnapravaraviracitaiḥ saṁbhr̥tōpāntabhāgaṁśumbhatsōpānamārgaṁ śucimaṇinicayairgumphitānalpaśilpam ।
kumbhaiḥ saṁpūrṇaśōbhaṁ śirasi sughaṭitaiḥ śātakumbhairapaṅkaiḥśambhōḥ saṁbhāvanīyaṁ sakalamunijanaiḥ svastidaṁ syātsadā naḥ ॥14॥
nyastō madhyē sabhāyāḥ parisaravilasatpādapīṭhābhirāmōhr̥dyaḥ pādaiścaturbhiḥ kanakamaṇimayairuccakairujjvalātmā ।
vāsōratnēna kēnāpyadhikamr̥dutarēṇāstr̥tō vistr̥taśrīpīṭhaḥpīḍābharaṁ naḥ śamayatu śivayōḥ svairasaṁvāsayōgyaḥ ॥15॥
āsīnasyādhipīṭhaṁ trijagadadhipatēraṅghripīṭhānuṣaktaupāthōjābhōgabhājau parimr̥dulatalōllāsipadmābhilēkhau ।
pātāṁ pādāvubhau tau namadamarakirīṭōllasaccāruhīra-śrēṇīśōṇāyamānōnnata nakhadaśakōdbhāsamānau samānau ॥16॥
yannādō vēdavācāṁ nigadati nikhilaṁ lakṣaṇaṁ pakṣikētur-lakṣmīsaṁbhōgasaukhyaṁ viracayati yayōścāparē rūpabhēdē ।
śaṁbhōḥ saṁbhāvanīyē padakamalasamāsaṅgatastuṅgaśōbhēmāṅgalyaṁ naḥ samagraṁ sakalasukhakarē nūpurē pūrayētām ॥17॥
aṅgē śr̥ṅgārayōnēḥ sapadi śalabhatāṁ nētravahnau prayātēśatrōruddhr̥tya tasmādiṣudhiyugamadhō nyastamagrē kimētat ।
śaṅkāmitthaṁ natānāmamarapariṣadāmantaraṅkūrayattat-saṁghātaṁ cāru jaṅghāyugamakhilapatēraṁhasā saṁharēnnaḥ ॥18॥
jānudvandvēna mīnadhvajanr̥varasamudgōpamānēna sākaṁrājantau rājarambhākarikarakanakastambhasaṁbhāvanīyau ।
ūrū gaurīkarāmbhōruhasarasasamāmardanānandabhājaucārū dūrīkriyētāṁ duritamupacitaṁ janmajanmāntarē naḥ ॥19॥āmuktānargharatnaprakarakarapariṣvaktakalyāṇakāñcī-dāmnā baddhēna dugdhadyutinicayamuṣā cīnapaṭṭāmbarēṇa ।
saṁvītē śailakanyāsucaritaparipākāyamānē nitambēnityaṁ narnartu cittaṁ mama nikhilajagatsvāminaḥ sōmamaulēḥ ॥20॥
sandhyākālānurajyaddinakarasarucā kāladhautēna gāḍhaṁvyānaddhaḥ snigdhamugdhaḥ sarasamudarabandhēna vītōpamēna ।
uddīpraiḥ svaprakāśairupacitamahimā manmathārērudārōmadhyō mithyārthasaghryaṅ mama diśatu sadā saṅgatiṁ maṅgaḷānām॥21॥nābhīcakrālavālānnavanavasuṣamādōhadaśrīparītā-dudgacchantī purastādudarapathamatikramya vakṣaḥ prayāntī ।
śyāmā kāmāgamārthaprakathanalipivadbhāsatē yā nikāmaṁsā māṁ sōmārdhamaulēḥ sukhayatu satataṁ rōmavallīmatallī ॥22॥
āślēṣēṣvadrijāyāḥ kaṭhinakucataṭīliptakāśmīrapaṅka-vyāsaṅgādyadudyadarkadyutibhirupacitaspardhamuddāmahr̥dyam ।dakṣārātērudūḍhapratinavamaṇimālāvalībhāsamānaṁvakṣō vikṣōbhitāghaṁ satatanatijuṣāṁ rakṣatādakṣataṁ naḥ ॥23॥
vāmāṅkē visphurantyāḥ karatalavilasaccāruraktōtpalāyāḥkāntāyā vāmavakṣōruhabharaśikharōnmardanavyagramēkaṁ ।anyāṁstrīnapyudārānvaraparaśumr̥gālaṅkr̥tānindumaulē-rbāhūnābaddhahēmāṅgadamaṇikaṭakānantarālōkayāmaḥ ॥24॥
sammrāntāyāḥ śivāyāḥ pativilayabhiyā sarvalōkōpatāpāt-saṁvignasyāpi viṣṇōḥ sarabhasamubhayōrvāraṇaprēraṇābhyām ।
madhyē traiśaṅkavīyāmanubhavati daśāṁ yatra hālāhalōṣmāsō'yaṁ sarvāpadāṁ naḥ śamayatu nicayaṁ nīlakaṇṭhasya kaṇṭhaḥ ॥25॥
hr̥dyairadrīndrakanyāmr̥dudaśanapadairmudritō vidrumaśrī-ruddyōtantyā nitāntaṁ dhavaḷadhavaḷayā miśritō dantakāntyā ।
muktāmāṇikyajālavyatikarasadr̥śā tējasā bhāsamānaḥsadyōjātasya dadyādadharamaṇirasau saṁpadāṁ sañcayaṁ naḥ ॥26॥
karṇālaṅkāranānāmaṇinikararucāṁ sañcayairañcitāyāṁvarṇyāyāṁ svarṇapadmōdaraparivilasatkarṇikāsannibhāyām ।
paddhatyāṁ prāṇavāyōḥ praṇatajanahr̥dambhōjavāsasyaśaṁbhōrnityaṁ naścittamētadviracayatu sukhē nāsikāṁ nāsikāyām ॥27॥
atyantaṁ bhāsamānē ruciratararucāṁ saṅgamātsanmaṇīnā-mudyaccaṇḍāṁśudhāmaprasaranirasanaspaṣṭadr̥ṣṭāpadānē ।
bhūyāstāṁ bhūtayē naḥ karivarajayinaḥ karṇapāśāvalambēbhaktālībhālasajjajjanimaraṇalipēḥ kuṇḍalē kuṇḍalē tē ॥28॥
yābhyāṁ kālavyavasthā bhavati tanumatāṁ yō mukhaṁ dēvatānāṁyēṣāmāhuḥ svarūpaṁ jagati munivarā dēvatānāṁ trayīṁ tām ।rudrāṇīvaktrapaṅkēruhasatatavihārōtsukēndīvarēbhya-stēbhyastribhyaḥ praṇāmāñjalimuparacayē trīkṣaṇasyēkṣaṇēbhyaḥ ॥29॥
vāmaṁ vāmāṅkagāyā vadanasarasijē vyāvaladvallabhāyāvyānamrēṣvanyadanyatpunaralikabhavaṁ vītaniḥśēṣaraukṣyam ।
bhūyō bhūyō'pi mōdānnipatadatidayāśītalaṁ cūtabāṇēdakṣārērīkṣaṇānāṁ trayamapaharatādāśu tāpatrayaṁ naḥ ॥30॥yasminnardhēndumugdhadyutinicayatiraskāranistandrakāntaukāśmīrakṣōdasaṅkalpitamiva ruciraṁ citrakaṁ bhāti nētram ।tasminnullīlacillīnaṭavarataruṇīlāsyaraṅgāyamāṇēkālārēḥ phāladēśē viharatu hr̥dayaṁ vītacintāntaraṁ naḥ ॥31॥
svāmin gaṅgāmivāṅgīkuru tava śirasā māmapītyarthayantīṁdhanyāṁ kanyāṁ kharāṁśōḥ śirasi vahati kiṁnvēṣa kāruṇyaśālī ।
itthaṁ śaṅkāṁ janānāṁ janayadatighanaṁ kaiśikaṁ kālamēgha-cchāyaṁ bhūyādudāraṁ tripuravijayinaḥ śrēyasē bhūyasē naḥ ॥32॥
śrr̥ṅgārākalpayōgyaiḥ śikharivarasutāsatsakhīhastalūnaiḥsūnairābaddhamālāvaliparivilasatsaurabhākr̥ṣṭabhr̥ṅgam ।
tuṅgaṁ māṇikyakāntyā parihasitasurāvāsaśailēndraśrr̥ṅgaṁsaṅghaṁ naḥ saṅkaṭānāṁ vighaṭayatu sadā kāṅkaṭīkaṁ kirīṭam ॥33॥
vakrākāraḥ kalaṅkī jaḍatanurahamapyaṅghrisēvānubhāvā-duttaṁsatvaṁ prayātaḥ sulabhataraghr̥ṇāsyandinaścandramaulēḥ ।
tatsēvantāṁ janaughāḥ śivamiti nijayā'vasthayaiva bruvāṇaṁvandē dēvasya śaṁbhōrmukuṭasughaṭitaṁ mugdhapīyūṣabhānum ॥34॥
kāntyā saṁphullamallīkusumadhavaḷayā vyāpya viśvaṁ virājanvr̥ttākārō vitanvan muhurapi ca parāṁ nirvr̥tiṁ pādabhājām ।
sānandaṁ nandidōṣṇā maṇikaṭakavatā vāhmamānaḥ purārēḥśvētacchatrākhyaśītadyutirapaharatādastāpadā naḥ ॥35॥
divyākalpōjjvalānāṁ śivagirisutayōḥ pārśvayōrāśritānāṁrudrāṇīsatsakhīnāmatitaralakaṭākṣāñcalairañcitānām ।
udvēlladvāhuvallīvilasanasamayē cāmarāndōlanīnāmudbhūtaḥkaṅkaṇālīvalayakalakalō vārayēdāpadō naḥ ॥36॥
svargaukaḥsundarīṇāṁ sulalitavapuṣāṁ svāmisēvāparāṇāṁvalgadbhūṣāṇi vaktrāmbujaparivigalanmugdhagītāmr̥tāni ।
nityaṁ nr̥ttānyupāsē bhujavidhutipadanyāsabhāvāvalōka-pratyudyatprītimādyatpramathanaṭanaṭīdattasambhāvanāni ॥37॥
sthānaprāptyā svarāṇāṁ kimapi viśadatāṁ vyañjayanmañjuvīṇā-svānāvacchinnatālakramamamr̥tamivāsvādyamānaṁ śivābhyām ।
nānārāgātihr̥dyaṁ navarasamadhurastōtrajātānu viddhaṁgānaṁ vīṇāmaharṣēḥ kalamatilalitaṁ karṇapūrāyatāṁ naḥ ॥38॥
cētō jātapramōdaṁ sapadi vidadhatī prāṇināṁ vāṇinīnāṁpāṇidvandvāgrajāgratsulalitaraṇitasvarṇatālānukūlā ।
svīyārāvēṇa pāthōdhararavapaṭunā nādayantī mayūrīmāyūrīṁ mandabhāvaṁ maṇimurajabhavā mārjanā mārjayēnnaḥ ॥39॥
dēvēbhyō dānavēbhyaḥ pitr̥munipariṣatsiddhavidyādharēbhyaḥsādhyēbhyaścāraṇēbhyō manujapaśupatajjātikīṭādikēbhyaḥ ।
śrīkailāsaprarūḍhāstr̥ṇaviṭapimukhāścāpi yē santi tēbhyaḥsavabhyō nirvicāraṁ natimuparacayē śarvapādāśrayēbhyaḥ ॥40॥
dhyāyannityaṁ prabhātē pratidivasamidaṁ stōtraratnaṁ paṭhēdyaḥkiṁvā brūmastadīyaṁ sucaritamathavā kīrtayāmaḥ samāsāt ।
sampajjātaṁ samagraṁ sadasi bahumatiṁ sarvalōkapriyatvaṁsamprāpyāyuḥśatāntē padamayati parabrahmaṇō manmathārēḥ ॥41॥
iti śrīmatparamahaṁsaparivrājakācāryasyaśrīgōvindabhagavatpūjyapādaśiṣyasyaśrīmacchaṅkarācāryasya kr̥tamśivapādādikēśāntavarṇanastōtraṁ saṁpūrṇam ॥