श्री नरसिंह अष्टोत्तर शतनाम स्तोत्र (१०८ नाम) अर्थ सहित - Shri Narasimha Ashtottara Shatanama Stotram (108 Names) Sanskrit Lyrics with Meaning

श्री नरसिंह अष्टोत्तर शतनाम स्तोत्र (१०८ नाम) अर्थ सहित - Shri Narasimha Ashtottara Shatanama Stotram (108 Names) Sanskrit Lyrics with Meaning
श्रीनृसिंहो महासिंहो दिव्यसिंहो महाबलः ।
उग्रसिंहो महादेव उपेन्द्रश्चाऽग्निलोचनः ॥1॥
रौद्रश्शौरिर्महावीरस्सुविक्रम-पराक्रमः ।
हरिकोलाहलश्चक्री विजयश्चाजयोऽव्ययः ॥2॥
दैत्यान्तकः परब्रह्माप्यघोरो घोरविक्रमः ।
ज्वालामुखो ज्वालमाली महाज्वालो महाप्रभुः ॥3॥
निटिलाक्षः सहस्राक्षो दुर्निरीक्ष्यः प्रतापनः ।
महादंष्ट्रायुधः प्राज्ञो हिरण्यकनिषूधनः ॥4॥
चण्डकोपी सुरारिघ्नस्सदार्तिघ्न-सदाशिवः ।
गुणभद्रो महाभद्रो बलभद्रस्सुभद्रकः ॥5॥
कराळो विकराळश्च गतायुस्सर्वकर्तृकः ।
भैरवाडंबरो दिव्यश्चागम्यस्सर्वशत्रुजित् ॥6॥
अमोघास्त्रश्शस्त्रधरः सव्यजूटस्सुरेश्वरः ।
सहस्रबाहुर्वज्रनखस्सर्वसिद्धिर्जनार्दनः ॥7॥
अनन्तो भगवान् स्थूलश्चागम्यश्च परावरः ।
सर्वमन्त्रैकरूपश्च सर्वयन्त्रविधारणः ॥8॥
अव्ययः परमानन्दः कालजित् खगवाहनः ।
भक्तातिवत्सलोऽव्यक्तस्सुव्यक्तस्सुलभश्शुचिः ॥9॥
लोकैकनायकस्सर्वश्शरणागतवत्सलः ।
धीरो धरश्च सर्वज्ञो भीमो भीमपराक्रमः ॥10॥
देवप्रियो नुतः पूज्यो भवहृत् परमेश्वरः ।
श्रीवत्सवक्षाः श्रीवासो विभुस्सङ्कर्षणः प्रभुः ॥11॥
त्रिविक्रमस्त्रिलोकात्मा कामस्सर्वेश्वरेश्वरः ।
विश्वंभरः स्थिराभश्चाऽच्युतः पुरुषोत्तमः ॥12॥
अधोक्षजोऽक्षयस्सेव्यो वनमाली प्रकंपनः ।
गुरुर्लोकगुरुस्स्रष्टा परंज्योतिः परायणः ॥13॥
ज्वालाहोबिलमालोल-करोडाकारञ्जभार्गवाः ।
योगनन्दश्चत्रवटः पावनो ॥14॥
॥ इति नृसिंहाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

Let's Connect

Let's Connect