श्रीमद्गोकुलसर्वस्वं श्रीमद्गोकुलमण्डनम् ।
श्रीमद्गोकुलदृक्तारा श्रीमद्गोकुलजीवनम् ॥ १ ॥
श्रीमद्गोकुलमात्रेशः श्रीमद्गोकुलपालकः ।
श्रीमद्गोकुललीलाब्धिः श्रीमद्गोकुलसंश्रयः ॥ २ ॥
श्रीमद्गोकुलजीवात्मा श्रीमद्गोकुलमानसः ।
श्रीमद्गोकुलदुःखघ्नः श्रीमद्गोकुलवीक्षितः ॥ ३ ॥
श्रीमद्गोकुलसौन्दर्यं श्रीमद्गोकुलसत्फलम् ।
श्रीमद्गोकुलगोप्राणः श्रीमद्गोकुलकामदः ॥ ४ ॥
श्रीमद्गोकुलराकेशः श्रीमद्गोकुलतारकः ।
श्रीमद्गोकुलपद्मालिः श्रीमद्गोकुलसंस्तुतः ॥ ५ ॥
श्रीमद्गोकुलसङ्गीतः श्रीमद्गोकुललास्यकृत् ।
श्रीमद्गोकुलभावात्मा श्रीमद्गोकुलपोषकः ॥ ६ ॥
श्रीमद्गोकुलहृत्स्थानः श्रीमद्गोकुलसंवृतः ।
श्रीमद्गोकुलदृक्पुष्पः श्रीमद्गोकुलमोदितः ॥ ७ ॥
श्रीमद्गोकुलगोपीशः श्रीमद्गोकुललालितः ।
श्रीमद्गोकुलभोग्यश्रीः श्रीमद्गोकुलसर्वकृत् ॥ ८ ॥
इमानि श्रीगोकुलेशनामानि वदने मम ।
वसन्तु सन्ततं चैव लीला च हृदये सदा ॥ ९ ॥
इति श्रीविठ्ठलेश्वर विरचितं श्री गोकुलाष्टकम् ।
← Previous
Ganga Stotram Sanskrit Lyrics by Adi Shankaracharya - Snan Stuti For Purity, Healing – आदि शंकराचार्य कृत गंगा मैया (नदी) स्नान स्तुति गंगा स्तोत्र
Next →
Apaduddharaka Hanuman Stotra Sanskrit Lyrics by Vibhishana For Protection – आपदुद्धारक हनुमान स्तोत्र विभीषण कृत संकट नाशन हनुमत् स्तुति
Can You Find All Sacred Words?
24 Names of Krishna (२४ कृष्ण चतुर्विंशती नामावली)
▶ Play Now