100 Names Tara Devi Shatanamavali Sanskrit Lyrics – श्री तारा महाविद्या शतनामावली (१०० नाम)

100 Names Tara Devi Shatanamavali Sanskrit Lyrics – श्री तारा महाविद्या शतनामावली (१०० नाम)

Share this episode:
श्री गणेशाय नमः ।

ॐ श्री तारिण्यै नमः ।
ॐ श्री तरलायै नमः ।
ॐ श्री तन्व्यै नमः ।
ॐ श्री तारायै नमः ।
ॐ श्री तरुणवल्लर्यै नमः ।
ॐ श्री तीव्ररूपयै नमः ।
ॐ श्री तर्यै नमः ।
ॐ श्री श्यामायै नमः ।
ॐ श्री तनुक्षीणायै नमः ।
ॐ श्री पयोधरायै नमः । १०
ॐ श्री तुरीयायै नमः ।
ॐ श्री तरुणायै नमः ।
ॐ श्री तीव्रायै नमः ।
ॐ श्री तीव्रगमनायै नमः ।
ॐ श्री नीलवाहिन्यै नमः ।
ॐ श्री उग्रतारायै नमः ।
ॐ श्री जयायै नमः ।
ॐ श्री चण्ड्यै नमः ।
ॐ श्री श्री मदेकजटायै नमः ।
ॐ श्री शिवायै नमः । २०
ॐ श्री तरुण्यै नमः ।
ॐ श्री शाम्भव्यै नमः ।
ॐ श्री छिन्नभालायै नमः ।
ॐ श्री भद्रतारिण्यै नमः ।
ॐ श्री उग्रायै नमः ।
ॐ श्री उग्रप्रभायै नमः ।
ॐ श्री नीलायै नमः ।
ॐ श्री कृष्णायै नमः ।
ॐ श्री नीलसरस्वत्यै नमः ।
ॐ श्री द्वितीयायै नमः । ३०
ॐ श्री शोभिन्यै नमः ।
ॐ श्री नित्यायै नमः ।
ॐ श्री नवीनायै नमः ।
ॐ श्री नित्यनूतनायै नमः ।
ॐ श्री चण्डिकायै नमः ।
ॐ श्री विजयायै नमः ।
ॐ श्री आराध्यायै नमः ।
ॐ श्री देव्यै नमः ।
ॐ श्री गगनवाहिन्यै नमः ।
ॐ श्री अट्टहास्यायै नमः । ४०
ॐ श्री करालास्यायै नमः ।
ॐ श्री चतुरास्यापूजितायै नमः ।
ॐ श्री अदितिपूजितायै नमः ।
ॐ श्री रुद्रायै नमः ।
ॐ श्री रौद्रमय्यै नमः ।
ॐ श्री मूर्त्यै नमः ।
ॐ श्री विशोकायै नमः ।
ॐ श्री शोकनाशिन्यै नमः ।
ॐ श्री शिवपूज्यायै नमः ।
ॐ श्री शिवाराध्यायै नमः । ५०
ॐ श्री शिवध्येयायै नमः ।
ॐ श्री सनातन्यै नमः ।
ॐ श्री ब्रह्मविद्यायै नमः ।
ॐ श्री जगद्धात्र्यै नमः ।
ॐ श्री निर्गुणायै नमः ।
ॐ श्री गुणपूजितायै नमः ।
ॐ श्री सगुणायै नमः ।
ॐ श्री सगुणाराध्यायै नमः ।
ॐ श्री हरिपूजितायै नमः ।
ॐ श्री इन्द्रपूजितायै नमः । ६०
ॐ श्री देवपूजितायै नमः ।
ॐ श्री रक्तप्रियायै नमः ।
ॐ श्री रक्ताक्ष्यै नमः ।
ॐ श्री रुधिरभूषितायै नमः ।
ॐ श्री आसवभूषितायै नमः ।
ॐ श्री बलिप्रियायै नमः ।
ॐ श्री बलिरतायै नमः ।
ॐ श्री दुर्गायै नमः ।
ॐ श्री बलवत्यै नमः ।
ॐ श्री बलायै नमः । ७०
ॐ श्री बलप्रियायै नमः ।
ॐ श्री बलरतायै नमः ।
ॐ श्री बलरामप्रपूजितायै नमः ।
ॐ श्री अर्द्धकेशायै नमः ।
ॐ श्री ईश्वर्यै नमः ।
ॐ श्री केशायै नमः ।
ॐ श्री केशवविभूषितायै नमः ।
ॐ श्री ईशविभूषितायै नमः ।
ॐ श्री पद्ममालायै नमः ।
ॐ श्री पद्माक्ष्यै नमः । ८०
ॐ श्री कामाख्यायै नमः ।
ॐ श्री गिरिनन्दिन्यै नमः ।
ॐ श्री दक्षिणायै नमः ।
ॐ श्री दक्षायै नमः ।
ॐ श्री दक्षजायै नमः ।
ॐ श्री दक्षिणेरतायै नमः ।
ॐ श्री वज्रपुष्पप्रियायै नमः ।
ॐ श्री रक्तप्रियायै नमः ।
ॐ श्री कुसुमभूषितायै नमः ।
ॐ श्री माहेश्वर्यै नमः । ९०
ॐ श्री महादेवप्रियायै नमः ।
ॐ श्री पञ्चविभूषितायै नमः ।
ॐ श्री इडायै नमः ।
ॐ श्री पिङ्ग्लायै नमः ।
ॐ श्री सुषुम्णायै नमः ।
ॐ श्री प्राणरूपिण्यै नमः ।
ॐ श्री गान्धार्यै नमः ।
ॐ श्री पञ्चम्यै नमः ।
ॐ श्री पञ्चाननपरिपूजितायै नमः ।
ॐ श्री आदिपरिपूजितायै नमः । १००

 इति स्वर्णमालातन्त्रान्तर्गता श्रीताराशतनामावलिः समाप्ता ।
Share
Now Playing